गजेंद्र मोक्ष का पाठ
❀ गजेन्द्रमोक्ष ❀
(❑➧मूलश्लोक ❍लघुशब्द)
श्री शुक उवाच-
❑➧एवं व्यवसितो बुद्धया समाधाय मनो हृदि।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम्।।१।।
❍ एवं व्यवसितो बुद्धया
समाधाय मनो हृदि।
जजाप परमं जाप्यं
प्राग्-जन्मन्य-नु-शिक्षितम्।।१।।
गजेन्द्र उवाच-
❑➧ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम्।
पुरुषायादिबीजाय परेशायाभिधीमहि।।२।।
❍ ॐ नमो भगवते तस्मै
यत एतच्-चिदात्मकम्।
पुरुषा-यादि-बीजाय
परेशायाभि-धीमहि।।२।।
❑➧यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम्।
योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम्।।३।।
❍ यस्मिन्-निदं यतश्-चेदं
येनेदं य इदं स्वयम्।
योऽस्मात्-परस्माच्च
परस्तं प्रपद्ये स्वयम्भुवम्।।३।।
❑➧यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम्।
अविद्धदृक् साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः।।४।।
❍ यः स्वात्म-नीदं निज-माय-यार्पितं
क्वचिद्-विभातं क्व च तत्-तिरोहितम्।
अविद्ध-दृक् साक्ष्यु-भयं तदीक्षते
स आत्म-मूलोऽवतु मां परात्परः।।४।।
❑➧कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु।
तमस्तदाऽऽसीद् गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः।।५।।
❍ कालेन पञ्चत्व-मितेषु कृत्स्नशो
लोकेषु पालेषु च सर्व-हेतुषु।
तमस्-तदाऽऽसीद् गहनं गभीरं
यस्तस्य पारे-ऽभि-विराजते विभुः।।५।।
❑➧न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम्।
यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु।।६।।
❍ न यस्य देवा ऋषयः पदं विदुर्
जन्तुः पुनः कोऽर्हति गन्तुमीरितुम्।
यथा नटस्या-कृति-भिर्वि-चेष्टतो
दुरत्यया-नुक्रमणः स मावतु।।६।।
❑➧दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः।
चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः।।७।।
❍ दिदृ-क्षवो यस्य पदं सुमङ्गलं
विमुक्त-सङ्गा मुनयः सुसाधवः।
चरन्त्य-लोक-व्रतम-व्रणं वने
भूतात्म-भूताः सुहृदः स मे गतिः।।७।।
❑➧न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा।
तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति।।८।।
❍ न विद्यते यस्य च जन्म कर्म वा
न नाम-रूपे गुणदोष एव वा।
तथापि लोकाप्यय-सम्भवाय यः
स्वमायया तान्य-नुकाल-मृच्छति।।८।।
❑➧तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये।
अरूपायोरुरूपाय नमः आश्चर्य कर्मणे।।९।।
❍ तस्मै नमः परेशाय
ब्रह्मणे-ऽनन्त-शक्तये।
अरू-पायोरु-रूपाय
नम आश्चर्य कर्मणे।।९।।
❑➧नम आत्मप्रदीपाय साक्षिणे परमात्मने।
नमो गिरां विदूराय मनसश्चेतसामपि।।१०।।
❍ नम आत्म-प्रदीपाय
साक्षिणे परमात्मने।
नमो गिरां विदूराय
मनसश्-चेतसा-मपि।।१०।।
❑➧सत्त्वेन प्रतिलभ्याय नैष्कर्येण विपश्चिता।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे।।११।।
❍ सत्त्वेन प्रति-लभ्याय
नैष्कर्म्येण विपश्चिता।
नमः कैवल्य-नाथाय
निर्वाण-सुख-संविदे।।११।।
❑➧नमः शान्ताय घोराय मूढाय गुणधर्मिणे।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च।।१२।।
❍ नमः शान्ताय घोराय
मूढाय गुण-धर्मिणे।
निर्विशेषाय साम्याय
नमो ज्ञान-घनाय च।।१२।।
❑➧क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे।
पुरुषायात्ममूलाय मूलप्रकृतये नमः।।१३।।
❍ क्षेत्रज्ञाय नमस्तुभ्यं
सर्वा-ध्यक्षाय साक्षिणे।
पुरुषा-यात्म-मूलाय
मूल-प्रकृतये नमः।।१३।।
❑➧सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे।
असताच्छाययोक्ताय सदाभासाय ते नमः।।१४।।
❍ सर्वेन्द्रिय-गुण-द्रष्ट्रे
सर्व-प्रत्यय-हेतवे।
असताच्छाय-योक्ताय
सदा-भासाय ते नमः।।१४।।
❑➧नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय।
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय।।१५।।
❍ नमो नमस्ते-ऽखिल-कारणाय
निष्कारणा-याद्भुत-कारणाय।
सर्वा-गमाम्नाय-महार्णवाय
नमो-ऽपवर्गाय परायणाय।।१५।।
❑➧गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभविस्फूर्जितमानसाय।
नैष्कर्म्यभावेन विवर्जितागमस्वयंप्रकाशाय नमस्करोमि।।१६।।
❍ गुणा-रणिच्छन्न-चिदूष्मपाय
तत्क्षोभ-विस्फूर्जित-मानसाय।
नैष्कर्म्य-भावेन विवर्जितागम-
स्वयं-प्रकाशाय नमस्करोमि।।१६।।
❑➧मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय।
स्वांशेन सर्वतनुभृन्मनसि प्रतीतप्रत्यग्दृशे भगवते बृहते नमस्ते।।१७।।
❍ मादृक्-प्रपन्न-पशुपाश-विमोक्षणाय
मुक्ताय भूरि-करुणाय नमो-ऽलयाय।
स्वांशेन सर्वतनु-भृन्-मनसि प्रतीत-
प्रत्यग्-दृशे भगवते बृहते नमस्ते।।१७।।
❑➧आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय।
मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय।।१८।।
❍ आत्मात्म-जाप्त-गृह-वित्त-जनेषु सक्तैर्
दुष्प्रापणाय गुण-सङ्ग-विवर्जिताय।
मुक्तात्मभिः स्व-हृदये परि-भाविताय
ज्ञानात्मने भगवते नम ईश्वराय।।१८।।
❑➧यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति।
किं त्वाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम्।।१९।।
❍ यं धर्म-कामार्थ-विमुक्ति-कामा
भजन्त इष्टां गति-माप्नु-वन्ति।
किं त्वाशिषो रात्यपि देहम-व्ययं
करोतु मेऽदभ्र-दयो विमोक्षणम्।।१९।।
❑➧एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः।
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः।।२०।।
❍ एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः।
अत्यद्भुतं तच्-चरितं सुमङ्गलं
गायन्त आनन्द-समुद्र-मग्नाः।।२०।।
❑➧तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम्।
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे।।२१।।
❍ तमक्षरं ब्रह्म परं परेश
मव्यक्त-माध्यात्मिक-योग-गम्यम्।
अतीन्द्रियं सूक्ष्म-मिवाति-दू़र
मनन्त-माद्यं परि-पूर्ण-मीडे।।२१।।
❑➧यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः।
नामरूपविभेदेन फल्ग्व्या च कलया कृताः।।२२।।
❍ यस्य ब्रह्मादयो देवा
वेदा लोकाश्-चराचराः।
नाम-रूप-विभेदेन
फल्ग्व्या च कलया कृताः।।२२।।
❑➧यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत् स्वरोचिषः।
तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः।।२३।।
❍ यथार्चिषो-ऽग्नेः सवितुर्-गभस्तयो
निर्यान्ति संयान्त्य-सकृत् स्वरोचिषः।
तथा यतोऽयं गुण-सम्प्रवाहो
बुद्धिर्मनः खानि शरीर-सर्गाः।।२३।।
❑➧स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तुः।
नायं गुण कर्म न सन्न चासन् निषेधशेषो जयतादशेषः।।२४।।
❍ स वै न देवासुर-मर्त्य-तिर्यङ्
न स्त्री न षण्ढो न पुमान् न जन्तुः।
नायं गुण कर्म न सन्न चासन्
निषेध-शेषो जयताद-शेषः।।२४।।
❑➧जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या।
इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम्।।२५।।
❍ जिजीविषे नाह-मिहा-मुया कि
मन्तर्-बहिश्चा-वृतये-भयोन्या।
इच्छामि कालेन न यस्य विप्लवस्
तस्यात्म-लोका-वरणस्य मोक्षम्।।२५।।
❑➧सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम्।
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम्।।२६।।
❍ सोऽहं विश्व-सृजं विश्व
मविश्वं विश्व-वेदसम्।
विश्वात्मा-नमजं ब्रह्म
प्रणतोऽस्मि परं पदम्।।२६।।
❑➧योगरन्धितकर्माणो हृदि योगविभाविते।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम्।।२७।।
❍ योग-रन्धित-कर्माणो
हृदि योग-विभाविते।
योगिनो यं प्रपश्यन्ति
योगेशं तं नतो-ऽस्म्यहम्।।२७।।
❑➧नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय।
प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने।।२८।।
❍ नमो नमस्तुभ्य-मसह्यवेग-
शक्ति-त्रयाया-खिल-धी-गुणाय।
प्रपन्न-पालाय दुरन्त-शक्तये
कदिन्द्रियाणा-मनवाप्य-वर्त्मने।।२८।।
❑➧नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम्।
तम् दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम्।।२९।।
❍ नायं वेद स्वमात्मानं
यच्छक्त्या-हंधिया हतम्।
तम् दुरत्यय-माहात्म्यं
भगवन्त-मितो-ऽस्म्यहम्।।२९।।
श्रीशुक उवाच-
❑➧एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः।
नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत्।।३०।।
❍ एवं गजेन्द्र-मुप-वर्णित-निर्विशेषं
ब्रह्मा-दयो विविध-लिङ्ग-भिदा-भिमानाः।
नैते यदोपस-सृपुर्-निखिलात्म-कत्वात्
तत्रा-खिला-मरमयो हरि-रावि-रासीत्।।३०।।
❑➧तं तद्वदार्त्ततमुपलभ्य जगन्निवास: स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः।
छन्दोमयेन गरुडेन समुह्यमानश्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः।।३१।।
❍ तं तद्व-दार्त्त-मुप-लभ्य जगन्-निवास:
स्तोत्रं निशम्य दिविजैः सह संस्तु-वद्भिः।
छन्दो-मयेन गरुडेन समुह्य-मानश्
चक्रा-युधोऽभ्य-गम-दाशु यतो गजेन्द्रः।।३१।।
❑➧सोऽन्तस्सरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम्।
उत्क्षिप्त साम्बुजकरं गिरमाह कृच्छ्रान्नारायणाखिल गुरो भगवन् नमस्ते।।३२।।
❍ सोऽन्तस्-सरस्युरु-बलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्त-चक्रम्।
उत्क्षिप्त साम्बुज-करं गिरमाह कृच्छ्रान्
नारायणाखिल गुरो भगवन् नमस्ते।।३२।।
❑➧तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रं सम्पश्यतां हरिरमूमुचदुस्रियाणाम्।।३३।।
❍ तं वीक्ष्य पीडित-मजः सहसा-वतीर्य
सग्राह-माशु सरसः कृपयोज्ज-हार।
ग्राहाद् विपाटित-मुखादरिणा गजेन्द्रं
सम्पश्यतां हरि-रमू-मुच-दुस्रियाणाम्।।३३।।