देवी अथर्वशीर्ष
अथर्वशीर्ष की परम्परा देव्यथर्वशीर्ष की अत्यन्त प्रसिद्धि है। इसके पाठ से देवी की कृपा शीघ्र प्राप्त होती है। इसकी फलश्रुति में बताया गया है कि इसके पाठ से पाँचों अथर्वशीर्ष के पाठ का फल प्राप्त होता है। सर्वपापनाश, महासंकट से मुक्ति, मोक्ष, वाक्सिद्धि, देवतासान्निध्य इत्यादि इसके फल बड़े महत्त्व के हैं। प्रतिमा में प्राणप्रतिष्ठा के समय इसका जप करने से देवतासान्निध्य प्राप्त होता है। मृत्यु तक टालने का सामर्थ्य इसमें है। देवी के नवार्ण मंत्र ‘ऐं ह्रीं क्लीं चामुण्डायै विच्चे’ का उपदेश तथा माहात्म्य भी इसमें वर्णित है।
https://sugamgyaansangam.com के इस पोस्ट में देवी अथर्वशीर्ष के मूल❑➧मन्त्रों के साथ लघु❍शब्द भी दिये गये हैं, जिनकी सहायता से इसे सरलता से पढ़ा जा सकता है। यह शब्दों का सन्धि-विच्छेदन नहीं है। मूलमन्त्र गीताप्रेस गोरखपुर से प्रकाशित किताब पंचदेव अथर्वशीर्ष पर आधारित है। किसी भी अथर्वशीर्ष के पहले और बाद में उसका शान्तिपाठ करने से उसकी सम्यक् फल-प्राप्ति मिलती है।
● शान्तिपाठ ●
❑➧ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❍ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्षभिर्य-जत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्ध-श्रवाः स्वस्ति नः पूषा विश्व-वेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
श्रीदेव्यथर्वशीर्षम्
❑➧ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति।।१।।
❍ ॐ सर्वे वै देवा देवी-मुप-तस्थुः कासि त्वं महा-देवीति।।१।।
❑➧साब्रवीत्⸺ अहं ब्रह्मस्वरूपिणी।
मत्तः प्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च।।२।।
❍ साब्रवीत्⸺ अहं ब्रह्म-स्वरूपिणी।
मत्तः प्रकृति-पुरुषात्मकं जगत्।
शून्यं चा-शून्यं च।।२।।
❑➧अहमानन्दानानन्दौ। अहं विज्ञानाविज्ञाने। अहं ब्रह्माब्रह्मणी वेदितव्ये। अहं पञ्चभूतान्यपञ्चभूतानि। अहमखिलं जगत्।।३।।
❍ अहमा-नन्दा-नानन्दौ।
अहं विज्ञाना-विज्ञाने।
अहं ब्रह्मा-ब्रह्मणी वेदि-तव्ये।
अहं पञ्च-भूतान्य-पञ्च-भूतानि।
अहमखिलं जगत्।।३।।
❑➧वेदोऽहमवेदोऽहम्। विद्याहमविद्याहम्। अजाहमनजाहम्। अधश्चोर्ध्वं च तिर्यक्चाहम्।।४।।
❍ वेदोऽहम-वेदोऽहम्।
विद्याहम-विद्याहम्।
अजाहम-नजाहम्।
अधश्चोर्ध्वं च तिर्यक्-चाहम्।।४।।
❑➧अहं रुद्रेभिर्वसुभिश्चरामि। अहमादित्यैरुत विश्वदेवैः। अहं मित्रावरुणावुभौ बिभर्मि। अहमिन्द्राग्नी अहमश्विनावुभौ।।५।।
❍ अहं रुद्रेभिर्-वसुभिश्-चरामि।
अहमा-दित्यै-रुत विश्व-देवैः।
अहं मित्रा-वरुणा-वुभौ बिभर्मि।
अह-मिन्द्राग्नी अह-मश्विना-वुभौ।।५।।
❑➧अहं सोमं त्वष्टारं पूषणं भगं दधामि। अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि।।६।।
❍ अहं सोमं त्वष्टारं पूषणं भगं दधामि।
अहं विष्णु-मुरु-क्रमं ब्रह्माण-मुत प्रजापतिं दधामि।।६।।
❑➧अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते। अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्। अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे। य एवं वेद। स दैवीं सम्पदमाप्नोति।।७।।
❍ अहं दधामि द्रविणं हविष्मते सुप्राव्ये यज-मानाय सुन्वते।
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
अहं सुवे पितर-मस्य मूर्धन्-मम योनिरप्-स्वन्तः समुद्रे।
य एवं वेद। स दैवीं सम्पद-माप्नोति।।७।।
❑➧ते देवा अब्रुवन् ⸺ नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्।।८।।
❍ ते देवा अब्रुवन् ⸺
नमो देव्यै महा-देव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्।।८।।
❑➧तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम्।
दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः।।९।।
❍ तामग्नि-वर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम्।
दुर्गां देवीं शरणं प्रपद्या-महे-ऽसुरान्-नाशयित्र्यै ते नमः।।९।।
❑➧देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु।।१०।।
❍ देवीं वाचम-जन-यन्त देवास्तां विश्व-रूपाः पशवो वदन्ति।
सा नो मन्द्रेष-मूर्जं दुहाना धेनुर्वाग-स्मानुप सुष्टु-तैतु।।१०।।
❑➧कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम्।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम्।।११।।
❍ काल-रात्रीं ब्रह्म-स्तुतां वैष्णवीं स्कन्द-मातरम्।
सरस्वती-मदितिं दक्ष-दुहितरं नमामः पावनां शिवाम्।।११।।
❑➧महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि।
तन्नो देवी प्रचोदयात्।।१२।।
❍ महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि।
तन्नो देवी प्रचोदयात्।।१२।।
❑➧अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः।।१३।।
❍ अदितिर्ह्य-जनिष्ट दक्ष या दुहिता तव।
तां देवा अन्व-जायन्त भद्रा अमृत-बन्धवः।।१३।।
❑➧कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः।
पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम्।।१४।।
❍ कामो योनिः कमला वज्र-पाणिर्
गुहा हसा मात-रिश्वा-भ्रमिन्द्रः।
पुनर्गुहा सकला मायया च
पुरू-च्यैषा विश्व-मातादि-विद्योम्।।१४।।
❑➧एषाऽऽत्मशक्तिः। एषा विश्वमोहिनी।
पाशाङ्कुशधनुर्बाणधरा। एषा श्रीमहाविद्या।
य एवं वेद स शोकं तरति।।१५।।
❍ एषा-ऽऽत्म-शक्तिः।
एषा विश्व-मोहिनी।
पाशाङ्कुश-धनुर्बाण-धरा।
एषा श्री-महाविद्या।
य एवं वेद स शोकं तरति।।१५।।
❑➧नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः।।१६।।
❍ नमस्ते अस्तु भगवति मात-रस्मान् पाहि सर्वतः।।१६।।
❑➧सैषाष्टौ वसवः। सैषैकादश रुद्राः। सैषा द्वादशादित्याः। सैषा विश्वेदेवाः सोमपा असोमपाश्च। सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः। सैषा सत्त्वरजस्तमांसि। सैषा ब्रह्मविष्णुरुद्ररूपिणी। सैषा प्रजापतीन्द्रमनवः। सैषा ग्रहनक्षत्रज्योतींषि। कलाकाष्ठादिकालरूपिणी। तामहं प्रणौमि नित्यम्।।
❍ सैषाष्टौ वसवः।
सैषैका-दश रुद्राः।
सैषा द्वादशा-दित्याः।
सैषा विश्वे-देवाः सोमपा असोमपाश्च।
सैषा यातु-धाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः।
सैषा सत्त्व-रजस्-तमांसि।
सैषा ब्रह्म-विष्णु-रुद्र-रूपिणी।
सैषा प्रजापतीन्द्र-मनवः।
सैषा ग्रह-नक्षत्र-ज्योतींषि।
कला-काष्ठादि-काल-रूपिणी।
तामहं प्रणौमि नित्यम्।।
❑➧पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम्।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम्।।१७।।
❍ पापा-पहारिणीं देवीं भुक्ति-मुक्ति-प्रदायिनीम्।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम्।।१७।।
❑➧वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम्।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम्।।१८।।
❍ वियदी-कार-संयुक्तं वीति-होत्र-समन्वितम्।
अर्धेन्दु-लसितं देव्या बीजं सर्वार्थ-साधकम्।।१८।।
❑➧एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः।।१९।।
❍ एवमे-काक्षरं ब्रह्म यतयः शुद्ध-चेतसः।
ध्यायन्ति परमा-नन्द-मया ज्ञानाम्बु-राशयः।।१९।।
❑➧वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम्।
सूर्योऽवामश्रोत्रबिन्दुसंयुक्तष्टात्तृतीयकः।
नारायणेन सम्मिश्रो वायुश्चाधरयुक् ततः।
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः।।२०।।
❍ वाङ्-माया ब्रह्मसूस्-तस्मात् षष्ठं वक्त्र-समन्वितम्।
सूर्योऽवाम-श्रोत्र-बिन्दु-संयुक्तष्टात्-तृतीयकः।
नारायणेन सम्मिश्रो वायुश्चा-धरयुक् ततः।
विच्चे नवार्ण-कोऽर्णः स्यान्-महदा-नन्द-दायकः।।२०।।
❑➧हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम्।
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम्।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे।।२१।।
❍ हृत्-पुण्डरीक-मध्यस्थां प्रातः-सूर्य-समप्रभाम्।
पाशाङ्कुश-धरां सौम्यां वरदा-भय-हस्तकाम्।
त्रिनेत्रां रक्त-वसनां भक्त-काम-दुघां भजे।।२१।।
❑➧नमामि त्वां महादेवीं महाभयविनाशिनीम्।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम्।।२२।।
❍ नमामि त्वां महादेवीं महाभय-विनाशिनीम्।
महादुर्ग-प्रशमनीं महा-कारुण्य-रूपिणीम्।।२२।।
❑➧यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया। यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता। यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या। यस्या जननं नोपलभ्यते तस्मादुच्यते अजा। एकैव सर्वत्र वर्तते तस्मादुच्यते एका। एकैव विश्वरूपिणी तस्मादुच्यते नैका। अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति।।२३।।
❍ यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मा-दुच्यते अज्ञेया।
यस्या अन्तो न लभ्यते तस्मा-दुच्यते अनन्ता।
यस्या लक्ष्यं नोप-लक्ष्यते तस्मा-दुच्यते अलक्ष्या।
यस्या जननं नोप-लभ्यते तस्मा-दुच्यते अजा।
एकैव सर्वत्र वर्तते तस्मा-दुच्यते एका।
एकैव विश्व-रूपिणी तस्मा-दुच्यते नैका।
अत एवोच्यते अज्ञेया-नन्ता-लक्ष्या-जैका नैकेति।।२३।।
❑➧मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी।
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता।।२४।।
❍ मन्त्राणां मातृका देवी शब्दानां ज्ञान-रूपिणी।
ज्ञानानां चिन्मया-तीता शून्यानां शून्य-साक्षिणी।
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता।।२४।।
❑➧तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम्।
नमामि भवभीतोऽहं संसारार्णवतारिणीम्।।२५।।
❍ तां दुर्गां दुर्गमां देवीं दुराचार-विघातिनीम्।
नमामि भव-भीतोऽहं संसारार्णव-तारिणीम्।।२५।।
❑➧इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलमाप्नोति।
इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयतिशतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं न विन्दति। शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः।
शत-मष्टोत्तरं चास्य पुरश्चर्या-विधिः स्मृतः।
दशवारं पठेद् यस्तु सद्यः पापैः प्रमुच्यते।
महादुर्गाणि तरति महादेव्याः प्रसादतः।।२६।।
❍ इद-मथर्व-शीर्षं योऽधीते स पञ्चाथर्व-शीर्ष-जप-फल-माप्नोति।
इद-मथर्व-शीर्षम-ज्ञात्वा योऽर्चां स्थापयति-शतलक्षं प्रजप्-त्वापि सोऽर्चा-सिद्धिं न विन्दति।
दशवारं पठेद् यस्तु सद्यः पापैः प्रमुच्यते।
महा-दुर्गाणि तरति महादेव्याः प्रसादतः।।२६।।
❑➧सायमधीयानो दिवसकृतं पापं नाशयति। प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायं प्रातः प्रयुञ्जानो अपापो भवति। निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति। नूतनायां प्रतिमायां जप्त्वा देवतासान्निध्यं भवति। प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति। भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति। स महामृत्युं तरति य एवं वेद। इत्युपनिषत्।।
❍ सायम-धीयानो दिवस-कृतं पापं नाशयति।
प्रातर-धीयानो रात्रि-कृतं पापं नाशयति।
सायं प्रातः प्रयुञ्जानो अपापो भवति।
निशीथे तुरीय-सन्ध्यायां जप्त्वा वाक्-सिद्धिर्-भवति।
नूतनायां प्रति-मायां जप्त्वा देवता-सान्निध्यं भवति।
प्राण-प्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति।
भौमाश्-विन्यां महादेवी-सन्निधौ जप्त्वा महा-मृत्युं तरति।
स महामृत्युं तरति य एवं वेद।
।।इत्युपनिषत्।।
● शान्तिपाठ ●
❑➧ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❍ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्षभिर्य-जत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्ध-श्रवाः स्वस्ति नः पूषा विश्व-वेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
।।इति श्रीदेव्यथर्वशीर्षम् सम्पूर्णम्।।