शिवसहस्रनाम भाग-३ (मन्त्र ७०० से १००८ तक)

❀ शिवसहस्रनामावलि ❀

भाग-३/ ७०१ से १००८

७०१) ॐ भोजनाय नमः
७०२) ॐ प्राणधारणाय नमः
७०३) ॐ धृतिमते नमः
७०४) ॐ मतिमते नमः
७०५) ॐ दक्षाय नमः
७०६) ॐ सत्कृताय नमः
७०७) ॐ युगाधिपाय नमः
७०८) ॐ गोपालये नमः
७०९) ॐ गोपतये नमः
७१०) ॐ ग्रामाय नमः
७११) ॐ गोचर्मवसनाय नमः
७१२) ॐ हरये नमः
७१३) ॐ हिरण्यबाहवे नमः
७१४) ॐ प्रवेशिनां गुहापालाय नमः
७१५) ॐ प्रकृष्टारये नमः
७१६) ॐ महाहर्षाय नमः
७१७) ॐ जितकामाय नमः
७१८) ॐ जितेन्द्रियाय नमः
७१९) ॐ गान्धाराय नमः
७२०) ॐ सुवासाय नमः
७२१) ॐ तपःसक्ताय नमः
७२२) ॐ रतये नमः
७२३) ॐ नराय नमः
७२४) ॐ महागीताय नमः
७२५) ॐ महानृत्याय नमः
७२६) ॐ अप्सरोगणसेविताय नमः
७२७) ॐ महाकेतवे नमः
७२८) ॐ महाधातवे नमः
७२९) ॐ नैकसानुचराय नमः
७३०) ॐ चलाय नमः
७३१) ॐ आवेदनीयाय नमः
७३२) ॐ आदेशाय नमः
७३३) ॐ सर्वगन्धसुखावहाय नमः
७३४) ॐ तोरणाय नमः
७३५) ॐ तारणाय नमः
७३६) ॐ वाताय नमः
७३७) ॐ परिध्यै नमः
७३८) ॐ पतिखेचराय नमः
७३९) ॐ संयोगवर्धनाय नमः
७४०) ॐ वृद्धाय नमः
७४१) ॐ अतिवृद्धाय नमः
७४२) ॐ गुणाधिकाय नमः
७४३) ॐ नित्याय आत्मसहायाय नमः
७४४) ॐ देवासुरपतये नमः
७४५) ॐ पत्ये नमः
७४६) ॐ युक्ताय नमः
७४७) ॐ युक्तबाहवे नमः
७४८) ॐ देवाय दिविसुपर्वणाय नमः
७४९) ॐ आषाढाय नमः
७५०) ॐ सुषाढाय नमः (750)

७५१) ॐ ध्रुवाय नमः
७५२) ॐ हरिणाय नमः
७५३) ॐ हराय नमः
७५४) ॐ आवर्तमानेभ्यो वपुषे नमः
७५५) ॐ वसुश्रेष्ठाय नमः
७५६) ॐ महापथाय नमः
७५७) ॐ विमर्शाय शिरोहारिणे नमः
७५८) ॐ सर्वलक्षणलक्षिताय नमः
७५९) ॐ अक्षाय रथयोगिने नमः
७६०) ॐ सर्वयोगिने नमः
७६१) ॐ महाबलाय नमः
७६२) ॐ समाम्नायाय नमः
७६३) ॐ असमाम्नायाय नमः
७६४) ॐ तीर्थदेवाय नमः
७६५) ॐ महारथाय नमः
७६६) ॐ निर्जीवाय नमः
७६७) ॐ जीवनाय नमः
७६८) ॐ मन्त्राय नमः
७६९) ॐ शुभाक्षाय नमः
७७०) ॐ बहुकर्कशाय नमः
७७१) ॐ रत्नप्रभूताय नमः
७७२) ॐ रत्नाङ्गाय नमः
७७३) ॐ महार्णवनिपानविदे नमः
७७४) ॐ मूलाय नमः
७७५) ॐ विशालाय नमः
७७६) ॐ अमृताय नमः
७७७) ॐ व्यक्ताव्यवक्ताय नमः
७७८) ॐ तपोनिधये नमः
७७९) ॐ आरोहणाय नमः
७८०) ॐ अधिरोहाय नमः
७८१) ॐ शीलधारिणे नमः
७८२) ॐ महायशसे नमः
७८३) ॐ सेनाकल्पाय नमः
७८४) ॐ महाकल्पाय नमः
७८५) ॐ योगाय नमः
७८६) ॐ युगकराय नमः
७८७) ॐ हरये नमः
७८८) ॐ युगरूपाय नमः
७८९) ॐ महारूपाय नमः
७९०) ॐ महानागहनाय नमः
७९१) ॐ अवधाय नमः
७९२) ॐ न्यायनिर्वपणाय नमः
७९३) ॐ पादाय नमः
७९४) ॐ पण्डिताय नमः
७९५) ॐ अचलोपमाय नमः
७९६) ॐ बहुमालाय नमः
७९७) ॐ महामालाय नमः
७९८) ॐ शशिने हरसुलोचनाय नमः
७९९) ॐ विस्ताराय लवणाय कूपाय नमः
८००) ॐ त्रियुगाय नमः (800)

८०१) ॐ सफलोदयाय नमः
८०२) ॐ त्रिलोचनाय नमः
८०३) ॐ विषण्णाङ्गाय नमः
८०४) ॐ मणिविद्धाय नमः
८०५) ॐ जटाधराय नमः
८०६) ॐ विन्दवे नमः
८०६) ॐ विसर्गाय नमः
८०८) ॐ सुमुखाय नमः
८०९) ॐ शराय नमः
८१०) ॐ सर्वायुधाय नमः
८११) ॐ सहाय नमः
८१२) ॐ निवेदनाय नमः
८१३) ॐ सुखाजाताय नमः
८१४) ॐ सुगन्धाराय नमः
८१५) ॐ महाधनुषे नमः
८१६) ॐ भगवते गन्धपालि नमः
८१७) ॐ सर्वकर्मणामुत्थानाय नमः
८१८) ॐ मन्थानाय बहुलाय वायवे नमः
८१९) ॐ सकलाय नमः
८२०) ॐ सर्वलोचनाय नमः
८२१) ॐ तलस्तालाय नमः
८२२) ॐ करस्थालिने नमः
८२३) ॐ ऊर्ध्वसंहननाय नमः
८२४) ॐ महते नमः
८२५) ॐ छत्राय नमः
८२६) ॐ सुच्छत्राय नमः
८२७) ॐ विख्यातलोकाय नमः
८२८) ॐ सर्वाश्रयाय क्रमाय नमः
८२९) ॐ मुण्डाय नमः
८३०) ॐ विरूपाय नमः
८३१) ॐ विकृताय नमः
८३२) ॐ दण्डिने नमः
८३३) ॐ कुण्डिने नमः
८३४) ॐ विकुर्वणाय नमः
८३५) ॐ हर्यक्षाय नमः
८३६) ॐ ककुभाय नमः
८३७) ॐ वज्रिणे नमः
८३८) ॐ शतजिह्वाय नमः
८३९) ॐ सहस्रपादे सहस्रमूर्ध्ने नमः
८४०) ॐ देवेन्द्राय नमः
८४१) ॐ सर्वदेवमयाय नमः
८४२) ॐ गुरवे नमः
८४३) ॐ सहस्रबाहवे नमः
८४४) ॐ सर्वाङ्गाय नमः
८४५) ॐ शरण्याय नमः
८४६) ॐ सर्वलोककृते नमः
८४७) ॐ पवित्राय नमः
८४८) ॐ त्रिककुन्मन्त्राय नमः
८४९) ॐ कनिष्ठाय नमः
८५०) ॐ कृष्णपिङ्गलाय नमः (850)

८५१) ॐ ब्रह्मदण्डविनिर्मात्रे नमः
८५२) ॐ शतघ्नीपाशशक्तिमते नमः
८५३) ॐ पद्मगर्भाय नमः
८५४) ॐ महागर्भाय नमः
८५५) ॐ ब्रह्मगर्भाय नमः
८५६) ॐ जलोद्भवाय नमः
८५७) ॐ गभस्तये नमः
८५८) ॐ ब्रह्मकृते नमः
८५९) ॐ ब्रह्मिणे नमः
८६०) ॐ ब्रह्मविदे नमः
८६१) ॐ ब्राह्मणाय नमः
८६२) ॐ गतये नमः
८६३) ॐ अनन्तरूपाय नमः
८६४) ॐ नैकात्मने नमः
८६५) ॐ स्वयंभुवाय तिग्मतेजसे नमः
८६६) ॐ ऊर्ध्वगात्मने नमः
८६७) ॐ पशुपतये नमः
८६८) ॐ वातरंहसे नमः
८६९) ॐ मनोजवाय नमः
८७०) ॐ चन्दनिने नमः
८७१) ॐ पद्मनालाग्राय नमः
८७२) ॐ सुरभ्युत्तरणाय नमः
८७३) ॐ नराय नमः
८७४) ॐ कर्णिकारमहास्रग्विणे नमः
८७५) ॐ नीलमौलये नमः
८७६) ॐ पिनाकधृते नमः
८७७) ॐ उमापतये नमः
८७८) ॐ उमाकान्ताय नमः
८७९) ॐ जाह्नवीधृते नमः
८८०) ॐ उमाधवाय नमः
८८१) ॐ वराय वराहाय नमः
८८२) ॐ वरदाय नमः
८८३) ॐ वरेण्याय नमः
८८४) ॐ सुमहास्वनाय नमः
८८५) ॐ महाप्रसादाय नमः
८८६) ॐ दमनाय नमः,
८८७) ॐ शत्रुघ्ने नमः
८८८) ॐ श्वेतपिङ्गलाय नमः
८८९) ॐ पीतात्मने नमः
८९०) ॐ परमात्मने नमः
८९१) ॐ प्रयतात्मने नमः
८९२) ॐ प्रधानधृते नमः
८९३) ॐ सर्वपार्श्वमुखाय नमः
८९४) ॐ त्र्यक्षाय नमः
८९५) ॐ धर्मसाधारणाय वराय नमः
८९६) ॐ चराचरात्मने नमः
८९७) ॐ सूक्ष्मात्मने नमः
८९८) ॐ अमृत गोवृषेश्वराय नमः
८९९) ॐ साध्यर्षये नमः
९००) ॐ आदित्याय वसवे नमः (900)

९०१) ॐ विवस्वते सवितामृताय नमः
९०२) ॐ व्यासाय नमः
९०३) ॐ सुसंक्षेपाय विस्तराय सर्गाय नमः
९०४) ॐ पर्ययाय नराय नमः
९०५) ॐ ऋतवे नमः
९०६) ॐ संवत्सराय नमः
९०७) ॐ मासाय नमः
९०८) ॐ पक्षाय नमः
९०९) ॐ संख्यासमापनाय नमः
९१०) ॐ कलाभ्यो नमः
९११) ॐ काष्ठाभ्यो नमः
९१२) ॐ लवेभ्यो नमः
९१३) ॐ मात्राभ्यो नमः
९१४) ॐ मुहूर्ताहःक्षपाभ्यो नमः
९१५) ॐ क्षणेभ्यो नमः
९१६) ॐ विश्वक्षेत्राय नमः
९१७) ॐ प्रजाबीजाय नमः
९१८) ॐ लिङ्गाय नमः
९१९) ॐ आद्याय निर्गमाय नमः
९२०) ॐ सते नमः
९२१) ॐ असते नमः
९२२) ॐ व्यक्ताय नमः
९२३) ॐ अव्यक्ताय नमः
९२४) ॐ पित्रे नमः
९२५) ॐ मात्रे नमः
९२६) ॐ पितामहाय नमः
९२७) ॐ स्वर्गद्वाराय नमः
९२८) ॐ प्रजाद्वाराय नमः
९२९) ॐ मोक्षद्वाराय नमः
९३०) ॐ त्रिविष्टपाय नमः
९३१) ॐ निर्वाणाय नमः
९३२) ॐ ह्लादनाय नमः
९३३) ॐ ब्रह्मलोकाय नमः
९३४) ॐ परस्यै गतये नमः
९३५) ॐ देवासुरविनिर्मात्रे नमः
९३६) ॐ देवासुरपरायणाय नमः
९३७) ॐ देवासुरगुरवे नमः
९३८) ॐ देवाय नमः
९३९) ॐ देवासुरनमस्कृताय नमः
९४०) ॐ देवासुरमहामात्राय नमः
९४१) ॐ देवासुरगणाश्रयाय नमः
९४२) ॐ देवासुरगणाध्यक्षाय नमः
९४३) ॐ देवासुरगणाग्रण्ये नमः
९४४) ॐ देवातिदेवाय नमः
९४५) ॐ देवर्षये नमः
९४६) ॐ देवासुरवरप्रदाय नमः
९४७) ॐ देवासुरेश्वराय नमः
९४८) ॐ विश्वस्मै नमः
९४९) ॐ देवासुरमहेश्वराय नमः
९५०) ॐ सर्वदेवमयाय नमः(950)

९५१) ॐ अचिन्त्याय नमः
९५२) ॐ देवात्मने नमः
९५३) ॐ आत्मसम्भवाय नमः
९५४) ॐ उद्भिदे नमः
९५५) ॐ त्रिविक्रमाय नमः
९५६) ॐ वैद्याय नमः
९५७) ॐ विरजसे नमः
९५८) ॐ नीरजसे नमः
९५९) ॐ अमराय नमः
९६०) ॐ ईड्याय नमः
९६१) ॐ हस्तीश्वराय नमः
९६२) ॐ व्याघ्राय नमः
९६३) ॐ देवसिंहाय नमः
९६४) ॐ नरर्षभाय नमः
९६५) ॐ विबुधाय नमः
९६६) ॐ अग्रवराय नमः
९६७) ॐ सूक्ष्माय नमः
९६८) ॐ सर्वदेवाय नमः
९६९) ॐ तपोमयाय नमः
९७०) ॐ सुयुक्ताय नमः
९७१) ॐ शोभनाय नमः
९७२) ॐ वज्रिणे नमः
९७३) ॐ प्रासानां प्रभवाय नमः
९७४) ॐ अव्ययाय नमः
९७५) ॐ गुहाय नमः
९७६) ॐ कान्ताय नमः
९७७) ॐ निजाय सर्गाय नमः
९७८) ॐ पवित्राय नमः
९७९) ॐ सर्वपावनाय नमः
९८०) ॐ शृङ्गिणे नमः
९८१) ॐ शृङ्गप्रियाय नमः
९८२) ॐ बभ्रवे नमः
९८३) ॐ राजराजाय नमः
९८४) ॐ निरामयाय नमः
९८५) ॐ अभिरामाय नमः
९८६) ॐ सुरगणाय नमः
९८७) ॐ विरामाय नमः
९८८) ॐ सर्वसाधनाय नमः
९८९) ॐ ललाटाक्षाय नमः
९९०) ॐ विश्वदेवाय नमः
९९१) ॐ हरिणाय नमः
९९२) ॐ ब्रह्मवर्चसे नमः
९९३) ॐ स्थावराणां पतये नमः
९९४) ॐ नियमेन्द्रियवर्धनाय नमः
९९५) ॐ सिद्धार्थाय नमः
९९६) ॐ सिद्धभूतार्थाय नमः
९९७) ॐ अचिन्ताय नमः
९९८) ॐ सत्यव्रताय नमः
९९९) ॐ शुचये नमः
१०००) ॐ व्रताधिपाय नमः (1000)

१००१) ॐ परस्मै नमः
१००२) ॐ ब्रह्मणे नमः
१००३) ॐ भक्तानां परमायै गतये नमः
१००४) ॐ विमुक्ताय नमः
१००५) ॐ मुक्ततेजसे नमः
१००६) ॐ श्रीमते नमः
१००७) ॐ श्रीवर्धनाय नमः
१००८) ॐ श्री जगते नमः (1008)

।।इति श्रीमहाभारते अनुशासनपर्वणि श्री शिवसहस्रनामावलिः सम्पूर्णा।।

शिवसहस्रनाम भाग-१
(मन्त्र १ से ३५० तक)

शिवसहस्रनाम भाग-२
(मन्त्र ३५१ से ७०० तक)

Download PDF