शिव अथर्वशीर्ष

शिव अथर्वशीर्ष

अथर्वशीर्ष की परम्परा में शिवाथर्वशीर्षम् अपेक्षाकृत सबसे बड़ा है। शिव उपासना में इसका विशिष्ट महत्त्व है। इसमें देवताओं द्वारा भगवान् रुद्र को सर्वदेवमय जानकर उनकी स्तुति की गयी है। साथ ही उनके स्वरूप की गूढ़ तात्त्विक व्याख्या भी की गयी है। इस अथर्वशीर्ष के पाठ का अद्भुत फल बताया गया है। इसके पाठ से सभी तीर्थों में स्नान का, सभी यज्ञों के करने का, साठ हजार गायत्री जप का, एक लाख रुद्र के जप का तथा दस हजार प्रणव जप का फल प्राप्त होता है, इतिहास और पुराणों के अध्ययन का फल भी उसे मिलता है। वह स्वयं तो सब पापों से मुक्त होता ही है, अपने पूर्व की सात पीढ़ियों को भी तार देता है। इसके अन्य अनेक विलक्षण फल भी इसकी फलश्रुति में बताये गये हैं। सुगम ज्ञान संगम के अध्यात्म + स्तोत्र संग्रह स्तम्भ में शिवाथर्वशीर्षम् के मूलपाठ के साथ लघु❍शब्द भी हैं, जिनकी सहायता से इस अथर्वशीर्ष को पढ़ने में सरलता होगी। मूलपाठ गीताप्रेस गोरखपुर से प्रकाशित किताब पंचदेव अथर्वशीर्ष संग्रह पर आधारित है।

ध्यान दें─
इस वेबसाइट पर स्तोत्र आदि के शब्द वर्तनी को भलिभाँति सुधारकर पाठकों के लिये उपलब्ध कराया जाता है, अतः आप जो भी स्तोत्र पढ़ें प्रामाणिक मानकर ही पढ़ें। मानवीय भूलों की ओर ध्यान केन्द्रित करनेवाले विज्ञ पाठकों का सुगम ज्ञान संगम सदैव आभारी रहेगा।

शान्तिपाठ

❑➧ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❍ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्ष-भिर्यजत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्ट-नेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!

✺शिवाथर्वशीर्षम्✺

❑➧ॐ देवा ह वै स्वर्ग लोकमायँस्ते रुद्रमपृच्छन्को भवानिति। सोऽब्रवीदहमेकः प्रथममास वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति। सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहं अधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहं गुह्योऽहमरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रमहमुग्रं च मध्यं च बहिश्च पुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः स मां यो मां वेद स सर्वान् देवान् वेद सर्वांश्च वेदान् साङ्गानपि ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्मणान्ब्राह्मणेन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा। ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमपश्यन्। ते देवा रुद्रमध्यायन् ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति।।▬⟦१⟧
❍ ॐ देवा ह वै स्वर्ग लोक-मायँस्ते रुद्रम-पृच्छन्को भवानिति। सोऽब्रवी-दहमेकः प्रथम-मास वर्तामि च भविष्यामि च नान्यः कश्चिन्-मत्तो व्यतिरिक्त इति। सोऽन्तरा-दन्तरं प्राविशत् दिशश्-चान्तरं प्राविशत् सोऽहं नित्या-नित्यो व्यक्ता-व्यक्तो ब्रह्मा-ब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहं अधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्-च‍ाहं पुमान-पुमान् स्त्रियश्-चाहं गायत्र्यहं सावित्र्यहं त्रिष्टुब्-जगत्यनुष्टुप् चाहं छन्दोऽहं गार्ह-पत्यो दक्षिणाग्नि-राह-वनीयोऽहं सत्योऽहं गौरहं गौर्य-हमृ-गहं यजुरहं सामाह-मथर्वाङ्गि-रसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽह-मापोऽहं तेजोऽहं गुह्योऽह-मरण्योऽह-मक्षर-महं क्षरमहं पुष्कर-महं पवित्र-मह-मुग्रं च मध्यं च बहिश्च पुरस्ताज्-ज्योति-रित्य-हमेव सर्वेभ्यो मामेव स सर्वः स मां यो मां वेद स सर्वान् देवान् वेद सर्वांश्च वेदान् साङ्गानपि ब्रह्म ब्राह्मणैश्च गां गोभिर्-ब्राह्मणान्-ब्राह्मणेन हविर्-हविषा आयु-रायुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा। ततो ह वै ते देवा रुद्रम-पृच्छन् ते देवा रुद्रम-पश्यन्। ते देवा रुद्रम-ध्यायन् ततो देवा ऊर्ध्व-बाहवो रुद्रं स्तुवन्ति।।▬⟦१⟧

❑➧ॐ यो वै रुद्रः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः।१।
यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै वै नमो नमः।२।
यो वै रुद्रः स भगवान् यश्च स्कन्दस्तस्मै वै नमो नमः।३।
यो वै रुद्रः स भगवान् यश्चेन्द्रस्तस्मै वै नमो नमः।४।
यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमो नमः।५।
यो वै रुद्रः स भगवान् यश्च वायुस्तस्मै वै नमो नमः।६।
यो वै रुद्रः स भगवान् यश्च सूर्यस्तस्मै वै नमो नमः।७।
यो वै रुद्रः स भगवान् यश्च सोमस्तस्मै वै नमो नमः।८।
यो वै रुद्रः स भगवान् ये चाष्टौ ग्रहास्तस्मै वै नमो नमः।९।
यो वै रुद्रः स भगवान् ये चाष्टौ प्रतिग्रहास्तस्मै वै नमो नमः।१०।
यो वै रुद्रः स भगवान् यच्च भूस्तस्मै वै नमो नमः।११।
यो वै रुद्रः स भगवान् यच्च भुवस्तस्मै वै नमो नमः।१२।
यो वै रुद्रः स भगवान् यच्च स्वस्तस्मै वै नमो नमः।१३।
यो वै रुद्रः स भगवान् यच्च महस्तस्मै वै नमो नमः।१४।
यो वै रुद्रः स भगवान् या च पृथिवी तस्मै वै नमो नमः।१५।
यो वै रुद्रः स भगवान् यच्चान्तरिक्षं तस्मै वै नमो नमः।१६।
यो वै रुद्रः स भगवान् या च द्यौस्तस्मै वै नमो नमः।१७।
यो वै रुद्रः स भगवान् याश्चापस्तस्मै वै नमो नमः।१८।
यो वै रुद्रः स भगवान् यच्च तेजस्तस्मै वै नमो नमः।१९।
यो वै रुद्रः स भगवान् यश्च कालस्तस्मै वै नमो नमः।२०।
यो वै रुद्रः स भगवान् यश्च यमस्तस्मै वै नमो नमः।२१।
यो वै रुद्रः स भगवान् यश्च मृत्युस्तस्मै वै नमो नमः।२२।
यो वै रुद्रः स भगवान् यच्चामृतं तस्मै वै नमो नमः।२३।
यो वै रुद्रः स भगवान् यच्चाकाशं तस्मै वै नमो नमः।२४।
यो वै रुद्रः स भगवान् यच्च विश्वं तस्मै वै नमो नमः।२५।
यो वै रुद्रः स भगवान् यच्च स्थूलं तस्मै वै नमो नमः।२६।
यो वै रुद्रः स भगवान् यच्च सूक्ष्मं तस्मै वै नमो नमः।२७।
यो वै रुद्रः स भगवान् यच्च शुक्लं तस्मै वै नमो नमः।२८।
यो वै रुद्रः स भगवान् यच्च कृष्णं तस्मै वै नमो नमः।२९।
यो वै रुद्रः स भगवान् यच्च कृत्स्नं तस्मै वै नमो नमः।३०।
यो वै रुद्रः स भगवान् यच्च सत्यं तस्मै वै नमो नमः।३१।
यो वै रुद्रः स भगवान् यच्च सर्वं तस्मै वै नमो नमः।३२।▬⟦२⟧
❍ ॐ यो वै रुद्रः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः।१।
यो वै रुद्रः स भगवान् यश्च विष्णुस्-तस्मै वै नमो नमः।२।
यो वै रुद्रः स भगवान् यश्च स्कन्दस्-तस्मै वै नमो नमः।३।
यो वै रुद्रः स भगवान् यश्चेन्द्रस्-तस्मै वै नमो नमः।४।
यो वै रुद्रः स भगवान् यश्चाग्निस्-तस्मै वै नमो नमः।५।
यो वै रुद्रः स भगवान् यश्च वायुस्-तस्मै वै नमो नमः।६।
यो वै रुद्रः स भगवान् यश्च सूर्यस्-तस्मै वै नमो नमः।७।
यो वै रुद्रः स भगवान् यश्च सोमस्-तस्मै वै नमो नमः।८।
यो वै रुद्रः स भगवान् ये चाष्टौ ग्रहास्-तस्मै वै नमो नमः।९।
यो वै रुद्रः स भगवान् ये चाष्टौ प्रतिग्रहास्-तस्मै वै नमो नमः।१०।
यो वै रुद्रः स भगवान् यच्च भूस्-तस्मै वै नमो नमः।११।
यो वै रुद्रः स भगवान् यच्च भुवस्-तस्मै वै नमो नमः।१२।
यो वै रुद्रः स भगवान् यच्च स्वस्-तस्मै वै नमो नमः।१३।
यो वै रुद्रः स भगवान् यच्च महस्-तस्मै वै नमो नमः।१४।
यो वै रुद्रः स भगवान् या च पृथिवी तस्मै वै नमो नमः।१५।
यो वै रुद्रः स भगवान् यच्चान्तरिक्षं तस्मै वै नमो नमः।१६।
यो वै रुद्रः स भगवान् या च द्यौस्-तस्मै वै नमो नमः।१७।
यो वै रुद्रः स भगवान् याश्चापस्-तस्मै वै नमो नमः।१८।
यो वै रुद्रः स भगवान् यच्च तेजस्-तस्मै वै नमो नमः।१९।
यो वै रुद्रः स भगवान् यश्च कालस्-तस्मै वै नमो नमः।२०।
यो वै रुद्रः स भगवान् यश्च यमस्-तस्मै वै नमो नमः।२१।
यो वै रुद्रः स भगवान् यश्च मृत्युस्-तस्मै वै नमो नमः।२२।
यो वै रुद्रः स भगवान् यच्चामृतं तस्मै वै नमो नमः।२३।
यो वै रुद्रः स भगवान् यच्चाकाशं तस्मै वै नमो नमः।२४।
यो वै रुद्रः स भगवान् यच्च विश्वं तस्मै वै नमो नमः।२५।
यो वै रुद्रः स भगवान् यच्च स्थूलं तस्मै वै नमो नमः।२६।
यो वै रुद्रः स भगवान् यच्च सूक्ष्मं तस्मै वै नमो नमः।२७।
यो वै रुद्रः स भगवान् यच्च शुक्लं तस्मै वै नमो नमः।२८।
यो वै रुद्रः स भगवान् यच्च कृष्णं तस्मै वै नमो नमः।२९।
यो वै रुद्रः स भगवान् यच्च कृत्स्नं तस्मै वै नमो नमः।३०।
यो वै रुद्रः स भगवान् यच्च सत्यं तस्मै वै नमो नमः।३१।
यो वै रुद्रः स भगवान् यच्च सर्वं तस्मै वै नमो नमः।३२।▬⟦२⟧

❑➧भूस्ते आदिर्मध्यं भुवस्ते स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा वृद्धिस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम्। अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्। किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मार्त्यस्य। सोमसूर्यपुरस्तात्सूक्ष्मः पुरुषः। सर्व जगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मै महाग्रासाय वै नमो नमः। हृदिस्था देवताः सर्वदा हृदि प्राणाः प्रतिष्ठिताः। हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः। तस्योत्तरतः। शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः योऽनन्तस्तत्तारं यत्तारं तच्छुक्लं यच्छुक्लं तत्सूक्ष्मं यत्सूक्ष्मं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एकः य एकः स रुद्रः यो रुद्रः स ईशानः य ईशानः स भगवान् महेश्वरः।▬⟦३⟧
❍ भूस्ते आदिर्मध्यं भुवस्ते स्वस्ते शीर्षं विश्व-रूपोऽसि ब्रह्मैकस्-त्वं द्विधा त्रिधा वृद्धिस्-त्वं शान्तिस्-त्वं पुष्टिस्-त्वं हुतम-हुतं दत्तम-दत्तं सर्वम-सर्वं विश्वम-विश्वं कृतम-कृतं परम-परं परायणं च त्वम्। अपाम सोम-ममृता अभूमागन्म ज्योतिर-विदाम देवान्। किं नून-मस्मान्-कृण-वदरातिः किमु धूर्ति-रमृतं मार्त्यस्य। सोम-सूर्य-पुरस्तात्-सूक्ष्मः पुरुषः। सर्व जगद्धितं वा एतद-क्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यम-ग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मै महाग्रासाय वै नमो नमः। हृदिस्था देवताः सर्वदा हृदि प्राणाः प्रतिष्ठिताः। हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः। तस्योत्-तरतः। शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः योऽनन्तस्-तत्-तारं यत्-तारं तच्-छुक्लं यच्-छुक्लं तत्-सूक्ष्मं यत्-सूक्ष्मं तद्-वैद्युतं यद्-वैद्युतं तत्-परं ब्रह्म यत्-परं ब्रह्म स एकः य एकः स रुद्रः यो रुद्रः स ईशानः य ईशानः स भगवान् महेश्वरः।▬⟦३⟧

❑➧अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः। अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः। अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव सर्वान् लोकान् व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी। अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः। अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारम्। अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दते क्लामयति च तस्मादुच्यते शुक्लम्। अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मम्। अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतम्। अथ कस्मादुच्यते परं ब्रह्म यस्मात्परमपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म। अथ कस्मादुच्यते एकः यः सर्वान्प्राणान् सम्भक्ष्य सम्भक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणा:प्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह सङ्गतिः। साकं स एको भूतश्चरति प्रजानां तस्मादुच्यत एकः। अथ कस्मादुच्यते रुद्रः यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः। अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशते ईशानीभिर्जननीभिश्च शक्तिभिः। अभित्वा शूर नोनुमो दुग्धा इव धेनवः। ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुष इति तस्मादुच्यते ईशानः। अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ताञ्ज्ञानेन भजत्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः। तदेतदुद्रचरितम्।▬⟦४⟧
❍ अथ कस्मा-दुच्यत ओङ्कारो यस्मा-दुच्चार्य-माण एव प्राणा-नूर्ध्व-मुत्क्राम-यति तस्मा-दुच्यते ओङ्कारः। अथ कस्मा-दुच्यते प्रणवः यस्मा-दुच्चार्य-माण एव ऋग्यजुः-सामा-थर्वाङ्गि-रसं ब्रह्म ब्राह्मणेभ्यः प्रणाम-यति नामयति च तस्मा-दुच्यते प्रणवः। अथ कस्मा-दुच्यते सर्व-व्यापी यस्मा-दुच्चार्य-माण एव सर्वान् लोकान् व्याप्नोति स्नेहो यथा पलल-पिण्ड-मिव शान्त-रूप-मोतप्रोत-मनु-प्राप्तो व्यति-षक्तश्च तस्मा-दुच्यते सर्वव्यापी। अथ कस्मा-दुच्यते-ऽनन्तो यस्मा-दुच्चार्य-माण एव तिर्य-गूर्ध्व-मधस्ताच्-चास्यान्तो नोप-लभ्यते तस्मा-दुच्यते-ऽनन्तः। अथ कस्मा-दुच्यते तारं यस्मा-दुच्चार्य-माण एव गर्भ-जन्म-व्याधि-जरा-मरण-संसार-महाभयात्-तारयति त्रायते च तस्मादुच्यते तारम्। अथ कस्मादुच्यते शुक्लं यस्मा-दुच्चार्य-माण एव क्लन्दते क्लामयति च तस्मादुच्यते शुक्लम्। अथ कस्मा-दुच्यते सूक्ष्मं यस्मा-दुच्चार्य-माण एव सूक्ष्मो भूत्वा शरीराण्यधि-तिष्ठति सर्वाणि चाङ्गान्यभि-मृशति तस्मा-दुच्यते सूक्ष्मम्। अथ कस्मा-दुच्यते वैद्युतं यस्मा-दुच्चार्य-माण एव व्यक्ते महति तमसि द्योतयति तस्मा-दुच्यते वैद्युतम्। अथ कस्मा-दुच्यते परं ब्रह्म यस्मात्-परम-परं परायणं च बृहद्-बृहत्या बृंहयति तस्मा-दुच्यते परं ब्रह्म। अथ कस्मा-दुच्यते एकः यः सर्वान्-प्राणान् सम्भक्ष्य सम्भक्षणे-नाजः संसृजति विसृजति तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणा:-प्रत्यञ्च उदञ्चः प्राञ्चोऽभि-व्रजन्-त्येके तेषां सर्वेषा-मिह सङ्गतिः। साकं स एको भूतश्-चरति प्रजानां तस्मा-दुच्यत एकः। अथ कस्मा-दुच्यते रुद्रः यस्मा-दृषि-भिर्नान्यैर्-भक्तैर्-द्रुत-मस्य रूप-मुप-लभ्यते तस्मा-दुच्यते रुद्रः। अथ कस्मा-दुच्यते ईशानः यः सर्वान्-देवानी-शते ईशानी-भिर्-जननी-भिश्च शक्तिभिः। अभित्वा शूर नोनुमो दुग्धा इव धेनवः। ईशान-मस्य जगतः स्वर्दृश-मीशान-मिन्द्र तस्थुष इति तस्मा-दुच्यते ईशानः। अथ कस्मा-दुच्यते भगवान्-महेश्वरः यस्माद्-भक्ताञ्-ज्ञानेन भजत्यनु-गृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परि-त्यज्यात्म-ज्ञानेन योगैश्वर्येण महति महीयते तस्मा-दुच्यते भगवान्-महेश्वरः। तदेतद्-रुद्र-चरितम्।▬⟦४⟧

❑➧एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः। स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुख। एको रुद्रो न द्वितीयाय तस्मै य इमाँल्लोकानीशत ईशनीभिः। प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता। यो योनिं योनिमधितिष्ठत्येको येनेदं सर्वं विचरति सर्वम्। तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति। क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः। शाश्वतं वै पुराणमिषमूर्जेण पशवोऽनुनामयन्तं मृत्युपाशान्। तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजति पशुपाशविमोक्षणम्। या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्त वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्ब्रह्मपदम्। या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम्। या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम्। या सार्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पदमनामयम्। तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परमपरं परायणं चेति। वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम्। तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम्। यस्मिन् क्रोधं यां च तृष्णां क्षमा चाक्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः। रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता। अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वᳬं ह वा इदं भस्म मन एतानि चक्षूंषि यस्माद् व्रतमिदं पाशुपतं यद् भस्म नाङ्गानि संस्पृशेत्तस्माद् ब्रह्म तदेतत्पाशुपतं पशुपाशविमोक्षणाय।▬⟦५⟧
❍ एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः। स एव जातः स जनिष्य-माणः प्रत्यङ्-जनास्-तिष्ठति सर्वतोमुख। एको रुद्रो न द्वितीयाय तस्मै य इमाँल्-लोकानीशत ईश-नीभिः। प्रत्यङ्-जनास्-तिष्ठति सञ्चु-कोचान्त-काले संसृज्य विश्वा भुवनानि गोप्ता। यो योनिं योनिमधि-तिष्ठत्येको येनेदं सर्वं विचरति सर्वम्। तमीशानं वरदं देवमीड्यं निचाय्-येमां शान्ति-मत्यन्त-मेति। क्षमां हित्वा हेतु-जालस्य मूलं बुद्ध्या सञ्चितं स्थाप-यित्वा तु रुद्रे रुद्र-मेकत्व-माहुः। शाश्वतं वै पुराण-मिष-मूर्जेण पशवो-ऽनुना-मयन्तं मृत्युपाशान्। तदेते-नात्मन्-नेते-नार्ध-चतुर्थेन मात्रेण शान्तिं संसृजति पशु-पाश-विमोक्षणम्। या सा प्रथमा मात्रा ब्रह्म-देवत्या रक्त वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्-ब्रह्म-पदम्। या सा द्वितीया मात्रा विष्णु-देवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्-वैष्णवं पदम्। या सा तृतीया मात्रा ईशान-देवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदै-शानं पदम्। या सार्ध-चतुर्थी मात्रा सर्व-देवत्या-ऽव्यक्ती-भूता खं विचरति शुद्ध-स्फटिक-सन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्-पदम-नामयम्। तदे-तदु-पासीत मुनयो वाग्-वदन्ति न तस्य ग्रहण-मयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परम-परं परायणं चेति। वालाग्र-मात्रं हृदयस्य मध्ये विश्वं देवं जात-रूपं वरेण्यम्। तमात्-मस्थं ये नु पश्यन्ति धीरास्-तेषां शान्तिर्-भवति नेतरेषाम्। यस्मिन् क्रोधं यां च तृष्णां क्षमा चाक्षमां हित्वा हेतु-जालस्य मूलं बुद्ध्या सञ्चितं स्थाप-यित्वा तु रुद्रे रुद्र-मेकत्व-माहुः। रुद्रो हि शाश्वतेन वै पुराणे-नेष-मूर्जेण तपसा नियन्ता। अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वᳬं ह वा इदं भस्म मन एतानि चक्षूंषि यस्माद् व्रत-मिदं पाशु-पतं यद् भस्म नाङ्गानि संस्पृशेत्-तस्माद् ब्रह्म तदे-तत्-पाशुपतं पशु-पाश-विमोक्षणाय।▬⟦५⟧

❑➧योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश। य इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये। यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो रुद्र ओषधीर्वीरुध आविवेश। यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय वै नमो नमः। यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु। येन रुद्रेण जगदूर्ध्वं धारितं पृथिवी द्विधा त्रिधा धर्ता धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमो नमः।
मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत्। मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः। तद्वा अथर्वणः शिरो देवकोशः समुज्झितः। तत् प्राणोऽभिरक्षति शिरोऽन्तमथो मनः। न च देव देवजनेन गुप्ता न चान्तरिक्षाणि न च भूम इमाः। यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति। न तस्मात् पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत्। सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमावरीवर्ति भूतम्। अक्षरात् सञ्जायते कालः कालाद् व्यापक उच्यते। व्यापको हि भगवान्रुद्रो भोगायमानो यदा शेते रुद्रस्तदा संहार्यते प्रजाः। उच्छ्वसिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद् ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कार ॐकारात् सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति। अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्ध्रुवम्। एतद्धि परमं तपः आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति।▬⟦६⟧
❍ योऽग्नौ रुद्रो योऽप्-स्वन्तर्य ओषधीर्-वीरुध आविवेश। य इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्-त्वग्नये। यो रुद्रोऽग्नौ यो रुद्रोऽप्-स्वन्तर्यो रुद्र ओषधीर्-वीरुध आविवेश। यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय वै नमो नमः। यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु। येन रुद्रेण जग-दूर्ध्वं धारितं पृथिवी द्विधा त्रिधा धर्ता धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमो नमः।
मूर्धान-मस्य संसेव्याप्य-थर्वा हृदयं च यत्। मस्तिष्का-दूर्ध्वं प्रेरयत्य-वमानो-ऽधि-शीर्षतः। तद्वा अथर्वणः शिरो देवकोशः समुज्-झितः। तत् प्राणोऽभि-रक्षति शिरोऽन्त-मथो मनः। न च देव देवजनेन गुप्ता न चान्तरिक्षाणि न च भूम इमाः। यस्मिन्-निदं सर्व-मोत-प्रोतं तस्माद-न्यन्न परं किञ्च-नास्ति। न तस्मात् पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत्। सहस्र-पादेक-मूर्ध्ना व्याप्तं स एवेद-मावरी-वर्ति भूतम्। अक्षरात् सञ्जायते कालः कालाद् व्यापक उच्यते। व्यापको हि भगवान्-रुद्रो भोगायमानो यदा शेते रुद्रस्-तदा संहार्यते प्रजाः। उच्छ्वसिते तमो भवति तमस आपोऽप्-स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्य-मानं फेनं भवति फेना-दण्डं भवत्-यण्डाद् ब्रह्मा भवति ब्रह्मणो वायुः वायो-रोङ्कार ॐकारात् सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति। अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्ध्रुवम्। एतद्धि परमं तपः आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति।▬⟦६⟧

❑➧य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतो भवति स सर्वैर्देवैर्ज्ञातो भवति स सर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति। प्रणवानामयुतं जप्तं भवति। स चक्षुषः पक्तिं पुनाति। आ सप्तमात् पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति। द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति। तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यम्▬⟦७⟧ इत्युपनिषत्।।
❍ य इदम-थर्व-शिरो ब्राह्मणो-ऽधीते अश्रोत्रियः श्रोत्रियो भवति अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतो भवति स सर्वैर्-देवैर्-ज्ञातो भवति स सर्वैर्-वेदै-रनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतु-भिरिष्टं भवति गायत्र्याः षष्टि-सहस्राणि जप्तानि भवन्ति इतिहास-पुराणानां रुद्राणां शत-सहस्राणि जप्तानि भवन्ति। प्रणवा-नाम-युतं जप्तं भवति। स चक्षुषः पक्तिं पुनाति। आ सप्तमात् पुरुष-युगान्-पुनातीत्याह भगवान-थर्व-शिरः सकृज्-जप्त्वैव शुचिः स पूतः कर्मण्यो भवति। द्वितीयं जप्त्वा गणाधि-पत्यम-वाप्नोति। तृतीयं जप्त्वैव-मेवानु-प्रविशत्यों सत्यमों सत्यमों सत्यम्▬⟦७⟧।।इत्युपनिषत्।।

● शान्तिपाठ ●

❑➧ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❍ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्ष-भिर्यजत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्ट-नेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!